Original

ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः ।शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥ ८८ ॥

Segmented

ननर्द बहुधा राजन् हृष्टः च आसीत् परंतपः शङ्खम् दध्मौ च समरे सिंहनादम् ननाद च

Analysis

Word Lemma Parse
ननर्द नर्द् pos=v,p=3,n=s,l=lit
बहुधा बहुधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
परंतपः परंतप pos=a,g=m,c=1,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
pos=i
समरे समर pos=n,g=n,c=7,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i