Original

सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् ।भीमसेनं महाबाहुं पार्षतः परवीरहा ॥ ८७ ॥

Segmented

सो ऽपश्यत् तम् कलिङ्गेषु चरन्तम् अरि-सूदनम् भीमसेनम् महा-बाहुम् पार्षतः पर-वीर-हा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
कलिङ्गेषु कलिङ्ग pos=n,g=m,c=7,n=p
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
अरि अरि pos=n,comp=y
सूदनम् सूदन pos=a,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s