Original

न हि पाञ्चालराजस्य लोके कश्चन विद्यते ।भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥ ८६ ॥

Segmented

न हि पाञ्चाल-राजस्य लोके कश्चन विद्यते भीम-सात्यकयोः अन्यः प्राणेभ्यः प्रिय-कृत्तमः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भीम भीम pos=n,comp=y
सात्यकयोः सात्यक pos=n,g=m,c=6,n=d
अन्यः अन्य pos=n,g=m,c=1,n=s
प्राणेभ्यः प्राण pos=n,g=m,c=5,n=p
प्रिय प्रिय pos=a,comp=y
कृत्तमः कृत्तम pos=a,g=m,c=1,n=s