Original

एवं संचोद्य सर्वाणि स्वान्यनीकानि पार्षतः ।भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥ ८५ ॥

Segmented

एवम् संचोद्य सर्वाणि स्वानि अनीकानि पार्षतः भीमसेनस्य जग्राह पार्ष्णिम् सत्-पुरुष-उचिताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संचोद्य संचोदय् pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
पार्षतः पार्षत pos=n,g=m,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पार्ष्णिम् पार्ष्णि pos=n,g=m,c=2,n=s
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s