Original

धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः ।महता मेघवर्णेन नागानीकेन पृष्ठतः ॥ ८४ ॥

Segmented

धर्मराजः च तान् सर्वान् उपजग्राह पाण्डवः महता मेघ-वर्णेन नाग-अनीकेन पृष्ठतः

Analysis

Word Lemma Parse
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उपजग्राह उपग्रह् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
महता महत् pos=a,g=n,c=3,n=s
मेघ मेघ pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
नाग नाग pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
पृष्ठतः पृष्ठतस् pos=i