Original

सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः ।भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥ ८३ ॥

Segmented

सेनापति-वचः श्रुत्वा शिखण्डिन्-प्रमुखाः गणाः भीमम् एव अभ्यवर्तन्त रथ-अनीकैः प्रहारिभिः

Analysis

Word Lemma Parse
सेनापति सेनापति pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शिखण्डिन् शिखण्डिन् pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
गणाः गण pos=n,g=m,c=1,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
रथ रथ pos=n,comp=y
अनीकैः अनीक pos=n,g=n,c=3,n=p
प्रहारिभिः प्रहारिन् pos=a,g=n,c=3,n=p