Original

सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः ।अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥ ८२ ॥

Segmented

सर्व-कालिङ्ग-योधेषु पाण्डूनाम् ध्वजिनी-पतिः अब्रवीत् स्वानि अनीकानि युध्यध्वम् इति पार्षतः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कालिङ्ग कालिङ्ग pos=n,comp=y
योधेषु योध pos=n,g=m,c=7,n=p
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
ध्वजिनी ध्वजिनी pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
इति इति pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s