Original

भीमसेनभयत्रस्तं सैन्यं च समकम्पत ।क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ॥ ८० ॥

Segmented

भीमसेन-भय-त्रस्तम् सैन्यम् च समकम्पत क्षोभ्यमाणम् असंबाधम् ग्राहेण इव महत् सरः

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
भय भय pos=n,comp=y
त्रस्तम् त्रस् pos=va,g=n,c=1,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
pos=i
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan
क्षोभ्यमाणम् क्षोभय् pos=va,g=n,c=1,n=s,f=part
असंबाधम् असंबाध pos=a,g=n,c=1,n=s
ग्राहेण ग्राह pos=n,g=m,c=3,n=s
इव इव pos=i
महत् महत् pos=a,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s