Original

भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः ।मार्गान्बहून्विचरता धावता च ततस्ततः ।मुहुरुत्पतता चैव संमोहः समजायत ॥ ७९ ॥

Segmented

भीमेन समरे राजन् गज-इन्द्रेण इव सर्वतः मार्गान् बहून् विचरता धावता च ततस् ततस् मुहुः उत्पतता च एव संमोहः समजायत

Analysis

Word Lemma Parse
भीमेन भीम pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गज गज pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
इव इव pos=i
सर्वतः सर्वतस् pos=i
मार्गान् मार्ग pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
विचरता विचर् pos=va,g=m,c=3,n=s,f=part
धावता धाव् pos=va,g=m,c=3,n=s,f=part
pos=i
ततस् ततस् pos=i
ततस् ततस् pos=i
मुहुः मुहुर् pos=i
उत्पतता उत्पत् pos=va,g=m,c=3,n=s,f=part
pos=i
एव एव pos=i
संमोहः सम्मोह pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan