Original

ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली ।सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ॥ ७७ ॥

Segmented

ततो भीमो महा-बाहुः शङ्खम् प्राध्मापयद् बली सर्व-कालिङ्ग-सैन्यानाम् मनांसि समकम्पयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
प्राध्मापयद् प्रध्मापय् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कालिङ्ग कालिङ्ग pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
मनांसि मनस् pos=n,g=n,c=2,n=p
समकम्पयत् संकम्पय् pos=v,p=3,n=s,l=lan