Original

पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः ।प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ॥ ७४ ॥

Segmented

पुनः च एव द्वि-साहस्रान् कलिङ्गान् अरि-मर्दनः प्राहिणोत् मृत्यु-लोकाय तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
एव एव pos=i
द्वि द्वि pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan