Original

संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् ।गदामादाय तरसा परिप्लुत्य महाबलः ।भीमः सप्तशतान्वीराननयद्यमसादनम् ॥ ७३ ॥

Segmented

संनिवार्य स ताम् घोराम् शर-वृष्टिम् समुत्थिताम् गदाम् आदाय तरसा परिप्लुत्य महा-बलः भीमः सप्तशतान् वीरान् अनयद् यम-सादनम्

Analysis

Word Lemma Parse
संनिवार्य संनिवारय् pos=vi
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
समुत्थिताम् समुत्था pos=va,g=f,c=2,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
परिप्लुत्य परिप्लु pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
सप्तशतान् सप्तशत pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s