Original

ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः ।केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥ ७० ॥

Segmented

ततः पुनः अमेय-आत्मा नाराचैः निशितैः त्रिभिः केतुमन्तम् रणे भीमो ऽगमयद् यम-सादनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
केतुमन्तम् केतुमन्त् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
ऽगमयद् गमय् pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s