Original

रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः ।अयुतेन गजानां च निषादैः सह केतुमान् ।भीमसेनं रणे राजन्समन्तात्पर्यवारयत् ॥ ७ ॥

Segmented

रथैः अनेक-साहस्रैः कलिङ्गानाम् जनाधिपः अयुतेन गजानाम् च निषादैः सह केतुमान् भीमसेनम् रणे राजन् समन्तात् पर्यवारयत्

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
अयुतेन अयुत pos=n,g=n,c=3,n=s
गजानाम् गज pos=n,g=m,c=6,n=p
pos=i
निषादैः निषाद pos=n,g=m,c=3,n=p
सह सह pos=i
केतुमान् केतुमन्त् pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
समन्तात् समन्तात् pos=i
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan