Original

क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ ।सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥ ६९ ॥

Segmented

क्षुराभ्याम् चक्ररक्षौ च कलिङ्गस्य महा-बलौ सत्यदेवम् च सत्यम् च प्राहिणोद् यम-सादनम्

Analysis

Word Lemma Parse
क्षुराभ्याम् क्षुर pos=n,g=m,c=3,n=d
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=2,n=d
pos=i
कलिङ्गस्य कलिङ्ग pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d
सत्यदेवम् सत्यदेव pos=n,g=m,c=2,n=s
pos=i
सत्यम् सत्य pos=n,g=m,c=2,n=s
pos=i
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s