Original

स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः ।समाहतो भृशं राजन्कलिङ्गेन महायशाः ।संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः ॥ ६७ ॥

Segmented

स कार्मुक-वर-उत्सृष्टैः नवभिः निशितैः शरैः समाहतो भृशम् राजन् कलिङ्गेन महा-यशाः संचुक्रुधे भृशम् भीमो दण्ड-आहतः इव उरगः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कार्मुक कार्मुक pos=n,comp=y
वर वर pos=a,comp=y
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
नवभिः नवन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
समाहतो समाहन् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कलिङ्गेन कलिङ्ग pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
संचुक्रुधे संक्रुध् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s