Original

ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् ।प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम् ॥ ६६ ॥

Segmented

ततः श्रुतायुः बलवान् भीमाय निशिताञ् शरान् प्रेषयामास संक्रुद्धो दर्शयन् पाणि-लाघवम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
भीमाय भीम pos=n,g=m,c=4,n=s
निशिताञ् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s