Original

तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ।कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ॥ ६५ ॥

Segmented

तम् आरुह्य रथम् तूर्णम् कौन्तेयः शत्रु-सूदनः कलिङ्गम् अभिदुद्राव तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s
कलिङ्गम् कलिङ्ग pos=n,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan