Original

अथाशोकः समादाय रथं हेमपरिष्कृतम् ।भीमं संपादयामास रथेन रथसारथिः ॥ ६४ ॥

Segmented

अथ अशोकः समादाय रथम् हेम-परिष्कृतम् भीमम् संपादयामास रथेन रथ-सारथिः

Analysis

Word Lemma Parse
अथ अथ pos=i
अशोकः अशोक pos=a,g=m,c=1,n=s
समादाय समादा pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
संपादयामास सम्पादय् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s