Original

कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः ।भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः ॥ ६३ ॥

Segmented

कलिङ्ग-बाण-अभिहतः तोत्त्र-अर्दितः इव द्विपः भीमसेनः प्रजज्वाल क्रोधेन अग्निः इव इन्धनैः

Analysis

Word Lemma Parse
कलिङ्ग कलिङ्ग pos=n,comp=y
बाण बाण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तोत्त्र तोत्त्र pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
इन्धनैः इन्धन pos=n,g=n,c=3,n=p