Original

तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः ।भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ॥ ६२ ॥

Segmented

तम् आयान्तम् अभिप्रेक्ष्य कलिङ्गो नवभिः शरैः भीमसेनम् अमेय-आत्मा प्रत्यविध्यत् स्तनान्तरे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
कलिङ्गो कलिङ्ग pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s