Original

एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ।परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ॥ ६० ॥

Segmented

एवम् सा बहुला सेना कलिङ्गानाम् तरस्विनाम् परिवार्य रणे भीष्मम् भीमसेनम् उपाद्रवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सा तद् pos=n,g=f,c=1,n=s
बहुला बहुल pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
परिवार्य परिवारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan