Original

ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह ।आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥ ६ ॥

Segmented

ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह आससाद रणे भीमम् व्यूढ-अनीकेषु चेदिषु

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
केतुमता केतुमन्त् pos=n,g=m,c=3,n=s
सह सह pos=i
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकेषु अनीक pos=n,g=m,c=7,n=p
चेदिषु चेदि pos=n,g=m,c=7,n=p