Original

ऊरुवेगेन चाप्यन्यान्पातयामास भूतले ।अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ॥ ५९ ॥

Segmented

ऊरू-वेगेन च अपि अन्यान् पातयामास भू-तले अपरे च एनम् आलोक्य भयात् पञ्चत्वम् आगताः

Analysis

Word Lemma Parse
ऊरू ऊरु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
अपरे अपर pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
भयात् भय pos=n,g=n,c=5,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part