Original

मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः ।मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः ॥ ५७ ॥

Segmented

मुहुः उत्पततो दिक्षु धाव् च यशस्विनः मार्गान् च चरतः चित्रान् व्यस्मयन्त रणे जनाः

Analysis

Word Lemma Parse
मुहुः मुहुर् pos=i
उत्पततो उत्पत् pos=va,g=m,c=2,n=p,f=part
दिक्षु दिश् pos=n,g=f,c=7,n=p
धाव् धाव् pos=va,g=m,c=2,n=p,f=part
pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
pos=i
चरतः चर् pos=va,g=m,c=2,n=p,f=part
चित्रान् चित्र pos=a,g=m,c=2,n=p
व्यस्मयन्त विस्मि pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
जनाः जन pos=n,g=m,c=1,n=p