Original

आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः ।पातयामास खड्गेन सध्वजानपि पाण्डवः ॥ ५६ ॥

Segmented

आप्लुत्य रथिनः कांश्चित् परामृश्य महा-बलः पातयामास खड्गेन स ध्वजान् अपि पाण्डवः

Analysis

Word Lemma Parse
आप्लुत्य आप्लु pos=vi
रथिनः रथिन् pos=n,g=m,c=2,n=p
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
परामृश्य परामृश् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
खड्गेन खड्ग pos=n,g=m,c=3,n=s
pos=i
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
अपि अपि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s