Original

प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ।स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ॥ ५५ ॥

Segmented

प्रोथ-यन्त्रैः विचित्रैः च शस्त्रैः च विमलैः तथा स चक्रे वसुधाम् कीर्णाम् शबलैः कुसुमैः इव

Analysis

Word Lemma Parse
प्रोथ प्रोथ pos=n,comp=y
यन्त्रैः यन्त्र pos=n,g=n,c=3,n=p
विचित्रैः विचित्र pos=a,g=n,c=3,n=p
pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
विमलैः विमल pos=a,g=n,c=3,n=p
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
कीर्णाम् कृ pos=va,g=f,c=2,n=s,f=part
शबलैः शबल pos=a,g=n,c=3,n=p
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
इव इव pos=i