Original

कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ।तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ॥ ५४ ॥

Segmented

कवचानि अथ चर्माणि चित्राणि आस्तरणानि च तत्र तत्र अपविद्धानि व्यदृश्यन्त महा-आहवे

Analysis

Word Lemma Parse
कवचानि कवच pos=n,g=n,c=1,n=p
अथ अथ pos=i
चर्माणि चर्मन् pos=n,g=n,c=1,n=p
चित्राणि चित्र pos=a,g=n,c=1,n=p
आस्तरणानि आस्तरण pos=n,g=n,c=1,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
अपविद्धानि अपव्यध् pos=va,g=n,c=1,n=p,f=part
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s