Original

खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः ।परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ॥ ५३ ॥

Segmented

खलीनानि अथ योक्त्राणि कशाः च कनक-उज्ज्वल परिस्तोमाः च प्रासाः च ऋष्टीः च महाधनाः

Analysis

Word Lemma Parse
खलीनानि खलीन pos=n,g=n,c=1,n=p
अथ अथ pos=i
योक्त्राणि योक्त्र pos=n,g=n,c=1,n=p
कशाः कशा pos=n,g=f,c=1,n=p
pos=i
कनक कनक pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,g=f,c=1,n=p
परिस्तोमाः परिस्तोम pos=n,g=m,c=1,n=p
pos=i
प्रासाः प्रास pos=n,g=m,c=1,n=p
pos=i
ऋष्टीः ऋष्टि pos=n,g=f,c=1,n=p
pos=i
महाधनाः महाधन pos=a,g=f,c=1,n=p