Original

विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः ।अश्वारोहवरांश्चापि पातयामास भारत ।तद्घोरमभवद्युद्धं तस्य तेषां च भारत ॥ ५२ ॥

Segmented

विमृद्य एवम् महा-नागान् ममर्द अश्वान् नर-ऋषभः अश्व-आरोह-वरान् च अपि पातयामास भारत तद् घोरम् अभवद् युद्धम् तस्य तेषाम् च भारत

Analysis

Word Lemma Parse
विमृद्य विमृद् pos=vi
एवम् एवम् pos=i
महा महत् pos=a,comp=y
नागान् नाग pos=n,g=m,c=2,n=p
ममर्द मृद् pos=v,p=3,n=s,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अश्व अश्व pos=n,comp=y
आरोह आरोह pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पातयामास पातय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s