Original

छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः ।आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव ॥ ५१ ॥

Segmented

छिन्न-गात्र-अवर-करैः निहतैः च अपि वारणैः आसीत् तस्मिन् समास्तीर्णा पतितैः भूः नगैः इव

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
गात्र गात्र pos=n,comp=y
अवर अवर pos=a,comp=y
करैः कर pos=n,g=m,c=3,n=p
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
pos=i
अपि अपि pos=i
वारणैः वारण pos=n,g=m,c=3,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्मिन् तद् pos=n,g=m,c=7,n=s
समास्तीर्णा समास्तृ pos=va,g=f,c=1,n=s,f=part
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
भूः भू pos=n,g=f,c=1,n=s
नगैः नग pos=n,g=m,c=3,n=p
इव इव pos=i