Original

अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह ।घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि ।पततः पतितांश्चैव पश्यामः सह सादिभिः ॥ ५० ॥

Segmented

अग्निकुण्डानि शुभ्राणि तोत्त्रांः च एव अङ्कुशैः सह घण्टाः च विविधा राजन् हेम-गर्भान् त्सरून् अपि पततः पतितान् च एव पश्यामः सह सादिभिः

Analysis

Word Lemma Parse
अग्निकुण्डानि अग्निकुण्ड pos=n,g=n,c=2,n=p
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
तोत्त्रांः तोत्त्र pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
सह सह pos=i
घण्टाः घण्टा pos=n,g=f,c=2,n=p
pos=i
विविधा विविध pos=a,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
हेम हेमन् pos=n,comp=y
गर्भान् गर्भ pos=n,g=m,c=2,n=p
त्सरून् त्सरु pos=n,g=m,c=2,n=p
अपि अपि pos=i
पततः पत् pos=va,g=m,c=2,n=p,f=part
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
पश्यामः दृश् pos=v,p=1,n=p,l=lat
सह सह pos=i
सादिभिः सादिन् pos=n,g=m,c=3,n=p