Original

भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् ।केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥ ५ ॥

Segmented

भीमसेनः कलिङ्गानाम् आर्छद् भारत वाहिनीम् केतुमन्तम् च नैषादिम् आयान्तम् सह चेदिभिः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
आर्छद् ऋछ् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
केतुमन्तम् केतुमन्त् pos=n,g=m,c=2,n=s
pos=i
नैषादिम् नैषाद pos=a,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
चेदिभिः चेदि pos=n,g=m,c=3,n=p