Original

छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च ।परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥ ४८ ॥

Segmented

छिन्नान् च तोमरान् चापान् महामात्र-शिरांसि च परिस्तोमानि चित्राणि कक्ष्याः च कनक-उज्ज्वलाः

Analysis

Word Lemma Parse
छिन्नान् छिद् pos=va,g=m,c=2,n=p,f=part
pos=i
तोमरान् तोमर pos=n,g=m,c=2,n=p
चापान् चाप pos=n,g=m,c=2,n=p
महामात्र महामात्र pos=n,comp=y
शिरांसि शिरस् pos=n,g=n,c=2,n=p
pos=i
परिस्तोमानि परिस्तोम pos=n,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
कक्ष्याः कक्ष्या pos=n,g=f,c=2,n=p
pos=i
कनक कनक pos=n,comp=y
उज्ज्वलाः उज्ज्वल pos=a,g=f,c=2,n=p