Original

छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे ।वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ।निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ॥ ४७ ॥

Segmented

छिन्न-दन्त-अग्र-हस्तासः च भिन्न-कुम्भाः तथा अपरे वियोधाः स्वानि अनीकानि जघ्नुः भारत वारणाः निपेतुः उर्व्याम् च तथा विनदन्तो महा-रवान्

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
दन्त दन्त pos=n,comp=y
अग्र अग्र pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
भिन्न भिद् pos=va,comp=y,f=part
कुम्भाः कुम्भ pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
वियोधाः वियोध pos=a,g=m,c=1,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
भारत भारत pos=n,g=m,c=8,n=s
वारणाः वारण pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
pos=i
तथा तथा pos=i
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रवान् रव pos=n,g=m,c=2,n=p