Original

केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना ।विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥ ४६ ॥

Segmented

केचिद् अग्र-असिना छिन्नाः पाण्डवेन महात्मना विनेदुः भिन्न-मर्मन् निपेतुः च गतासवः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अग्र अग्र pos=n,comp=y
असिना असि pos=n,g=m,c=3,n=s
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
विनेदुः विनद् pos=v,p=3,n=p,l=lit
भिन्न भिद् pos=va,comp=y,f=part
मर्मन् मर्मन् pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
pos=i
गतासवः गतासु pos=a,g=m,c=1,n=p