Original

भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत ।भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ।संपातं समुदीर्यं च दर्शयामास पाण्डवः ॥ ४५ ॥

Segmented

भीमसेनः चरन् मार्गान् सु बहून् प्रत्यदृश्यत भ्रान्तम् उद्भ्रान्तम् आविद्धम् आप्लुतम् प्रसृतम् सृतम् संपातम् समुदीर्यम् च दर्शयामास पाण्डवः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
मार्गान् मार्ग pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
भ्रान्तम् भ्रान्त pos=n,g=n,c=2,n=s
उद्भ्रान्तम् उद्भ्रान्त pos=n,g=n,c=2,n=s
आविद्धम् आविद्ध pos=n,g=n,c=2,n=s
आप्लुतम् आप्लुत pos=n,g=n,c=2,n=s
प्रसृतम् प्रसृत pos=n,g=n,c=2,n=s
सृतम् सृत pos=n,g=n,c=2,n=s
संपातम् सम्पात pos=n,g=m,c=2,n=s
समुदीर्यम् समुदीर्य pos=n,g=m,c=2,n=s
pos=i
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s