Original

निकृत्य रथिनामाजौ रथेषाश्च युगानि च ।जघान रथिनश्चापि बलवानरिमर्दनः ॥ ४४ ॥

Segmented

निकृत्य रथिनाम् आजौ रथ-ईषाः च युगानि च जघान रथिनः च अपि बलवान् अरि-मर्दनः

Analysis

Word Lemma Parse
निकृत्य निकृत् pos=vi
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
आजौ आजि pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
ईषाः ईषा pos=n,g=f,c=2,n=p
pos=i
युगानि युग pos=n,g=n,c=2,n=p
pos=i
जघान हन् pos=v,p=3,n=s,l=lit
रथिनः रथिन् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s