Original

मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ।सासिमुत्तमवेगेन विचरन्तं महारणे ॥ ४३ ॥

Segmented

मूढाः च ते तम् एव आजौ विनदन्तः समाद्रवन् स असिम् उत्तम-वेगेन विचरन्तम् महा-रणे

Analysis

Word Lemma Parse
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आजौ आजि pos=n,g=m,c=7,n=s
विनदन्तः विनद् pos=va,g=m,c=1,n=p,f=part
समाद्रवन् समाद्रु pos=v,p=3,n=p,l=lan
pos=i
असिम् असि pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s