Original

पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः ।मोहयामास च तदा कालान्तकयमोपमः ॥ ४२ ॥

Segmented

पदातिः एकः संक्रुद्धः शत्रूणाम् भय-वर्धनः मोहयामास च तदा काल-अन्तक-यम-उपमः

Analysis

Word Lemma Parse
पदातिः पदाति pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
मोहयामास मोहय् pos=v,p=3,n=s,l=lit
pos=i
तदा तदा pos=i
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s