Original

छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः ।खड्गेन शितधारेण संयुगे गजयोधिनाम् ॥ ४१ ॥

Segmented

छिन्दन् तेषाम् शरीराणि शिरांसि च महा-जवः खड्गेन शित-धारेण संयुगे गज-योधिन्

Analysis

Word Lemma Parse
छिन्दन् छिद् pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
शरीराणि शरीर pos=n,g=n,c=2,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
pos=i
महा महत् pos=a,comp=y
जवः जव pos=n,g=m,c=1,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
शित शा pos=va,comp=y,f=part
धारेण धारा pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
गज गज pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=6,n=p