Original

अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः ।पदातीनां च संघेषु विनिघ्नञ्शोणितोक्षितः ।श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः ॥ ४० ॥

Segmented

अश्व-वृन्देषु नागेषु रथ-अनीकेषु पदातीनाम् च संघेषु विनिघ्नञ् शोणित-उक्षितः श्येन-वत् व्यचरद् भीमो रणे रिपु-बल-उत्कटः

Analysis

Word Lemma Parse
अश्व अश्व pos=n,comp=y
वृन्देषु वृन्द pos=n,g=n,c=7,n=p
नागेषु नाग pos=n,g=m,c=7,n=p
रथ रथ pos=n,comp=y
अनीकेषु अनीक pos=n,g=n,c=7,n=p
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
pos=i
संघेषु संघ pos=n,g=m,c=7,n=p
विनिघ्नञ् विनिहन् pos=va,g=m,c=1,n=s,f=part
शोणित शोणित pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part
श्येन श्येन pos=n,comp=y
वत् वत् pos=i
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
रिपु रिपु pos=n,comp=y
बल बल pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s