Original

तामापतन्तीं सहसा कलिङ्गानां महाचमूम् ।रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ॥ ४ ॥

Segmented

ताम् आपतन्तीम् सहसा कलिङ्गानाम् महा-चमूम् रथ-नाग-अश्व-कलिलाम् प्रगृहीत-महा-आयुधाम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहसा pos=i
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
कलिलाम् कलिल pos=a,g=f,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
आयुधाम् आयुध pos=n,g=f,c=2,n=s