Original

स चचार बहून्मार्गानभीतः पातयन्गजान् ।अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥ ३९ ॥

Segmented

स चचार बहून् मार्गान् अभीतः पातयन् गजान् अग्नि-चक्रम् इव आविद्धम् सर्वतः प्रत्यदृश्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
बहून् बहु pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
अभीतः अभीत pos=a,g=m,c=1,n=s
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part
गजान् गज pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
इव इव pos=i
आविद्धम् आव्यध् pos=va,g=n,c=1,n=s,f=part
सर्वतः सर्वतस् pos=i
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan