Original

ततस्तस्मादवप्लुत्य गजाद्भारत भारतः ।खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः ॥ ३८ ॥

Segmented

ततस् तस्मात् अवप्लुत्य गजाद् भारत भारतः खड्ग-पाणिः अदीन-आत्मा अतिष्ठद् भुवि दंशितः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
गजाद् गज pos=n,g=m,c=5,n=s
भारत भारत pos=n,g=m,c=8,n=s
भारतः भारत pos=n,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part