Original

आरुरोह ततो मध्यं नागराजस्य मारिष ।खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥ ३५ ॥

Segmented

आरुरोह ततो मध्यम् नाग-राजस्य मारिष खड्गेन पृथुना मध्ये भानुमन्तम् अथ आच्छिनत्

Analysis

Word Lemma Parse
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
मध्यम् मध्य pos=n,g=n,c=2,n=s
नाग नाग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
पृथुना पृथु pos=a,g=m,c=3,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
भानुमन्तम् भानुमन्त् pos=n,g=m,c=2,n=s
अथ अथ pos=i
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan