Original

ततो भीमो महाराज नदित्वा विपुलं स्वनम् ।सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् ॥ ३४ ॥

Segmented

ततो भीमो महा-राज नदित्वा विपुलम् स्वनम् स असिः वेगाद् अवप्लुत्य दन्ताभ्याम् वारण-उत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नदित्वा नद् pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
स्वनम् स्वन pos=n,g=m,c=2,n=s
pos=i
असिः असि pos=n,g=m,c=1,n=s
वेगाद् वेग pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
दन्ताभ्याम् दन्त pos=n,g=m,c=3,n=d
वारण वारण pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s