Original

न तं स ममृषे भीमः सिंहनादं महारणे ।ततः स्वरेण महता विननाद महास्वनम् ॥ ३२ ॥

Segmented

न तम् स ममृषे भीमः सिंहनादम् महा-रणे ततः स्वरेण महता विननाद महा-स्वनम्

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ममृषे मृष् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
ततः ततस् pos=i
स्वरेण स्वर pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
विननाद विनद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s