Original

निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश ।भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः ॥ ३० ॥

Segmented

निकृत्य तु रणे भीमः तोमरान् वै चतुर्दश भानुमन्तम् अभिप्रेक्ष्य प्राद्रवत् पुरुष-ऋषभः

Analysis

Word Lemma Parse
निकृत्य निकृत् pos=vi
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तोमरान् तोमर pos=n,g=m,c=2,n=p
वै वै pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
भानुमन्तम् भानुमन्त् pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s