Original

संजय उवाच ।पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः ।महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥ ३ ॥

Segmented

संजय उवाच पुत्रेण तव राज-इन्द्र स तथा उक्तवान् महा-बलः महत्या सेनया गुप्तः प्रायाद् भीम-रथम् प्रति

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
भीम भीम pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i